Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वमन्थिनी ūrdhvamanthinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वमन्थिनी ūrdhvamanthinī
ऊर्ध्वमन्थिन्यौ ūrdhvamanthinyau
ऊर्ध्वमन्थिन्यः ūrdhvamanthinyaḥ
Vocative ऊर्ध्वमन्थिनि ūrdhvamanthini
ऊर्ध्वमन्थिन्यौ ūrdhvamanthinyau
ऊर्ध्वमन्थिन्यः ūrdhvamanthinyaḥ
Accusative ऊर्ध्वमन्थिनीम् ūrdhvamanthinīm
ऊर्ध्वमन्थिन्यौ ūrdhvamanthinyau
ऊर्ध्वमन्थिनीः ūrdhvamanthinīḥ
Instrumental ऊर्ध्वमन्थिन्या ūrdhvamanthinyā
ऊर्ध्वमन्थिनीभ्याम् ūrdhvamanthinībhyām
ऊर्ध्वमन्थिनीभिः ūrdhvamanthinībhiḥ
Dative ऊर्ध्वमन्थिन्यै ūrdhvamanthinyai
ऊर्ध्वमन्थिनीभ्याम् ūrdhvamanthinībhyām
ऊर्ध्वमन्थिनीभ्यः ūrdhvamanthinībhyaḥ
Ablative ऊर्ध्वमन्थिन्याः ūrdhvamanthinyāḥ
ऊर्ध्वमन्थिनीभ्याम् ūrdhvamanthinībhyām
ऊर्ध्वमन्थिनीभ्यः ūrdhvamanthinībhyaḥ
Genitive ऊर्ध्वमन्थिन्याः ūrdhvamanthinyāḥ
ऊर्ध्वमन्थिन्योः ūrdhvamanthinyoḥ
ऊर्ध्वमन्थिनीनाम् ūrdhvamanthinīnām
Locative ऊर्ध्वमन्थिन्याम् ūrdhvamanthinyām
ऊर्ध्वमन्थिन्योः ūrdhvamanthinyoḥ
ऊर्ध्वमन्थिनीषु ūrdhvamanthinīṣu