| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वमुखम्
ūrdhvamukham
|
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखानि
ūrdhvamukhāni
|
Vocativo |
ऊर्ध्वमुख
ūrdhvamukha
|
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखानि
ūrdhvamukhāni
|
Acusativo |
ऊर्ध्वमुखम्
ūrdhvamukham
|
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखानि
ūrdhvamukhāni
|
Instrumental |
ऊर्ध्वमुखेन
ūrdhvamukhena
|
ऊर्ध्वमुखाभ्याम्
ūrdhvamukhābhyām
|
ऊर्ध्वमुखैः
ūrdhvamukhaiḥ
|
Dativo |
ऊर्ध्वमुखाय
ūrdhvamukhāya
|
ऊर्ध्वमुखाभ्याम्
ūrdhvamukhābhyām
|
ऊर्ध्वमुखेभ्यः
ūrdhvamukhebhyaḥ
|
Ablativo |
ऊर्ध्वमुखात्
ūrdhvamukhāt
|
ऊर्ध्वमुखाभ्याम्
ūrdhvamukhābhyām
|
ऊर्ध्वमुखेभ्यः
ūrdhvamukhebhyaḥ
|
Genitivo |
ऊर्ध्वमुखस्य
ūrdhvamukhasya
|
ऊर्ध्वमुखयोः
ūrdhvamukhayoḥ
|
ऊर्ध्वमुखानाम्
ūrdhvamukhānām
|
Locativo |
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखयोः
ūrdhvamukhayoḥ
|
ऊर्ध्वमुखेषु
ūrdhvamukheṣu
|