Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वराजिः
ūrdhvarājiḥ |
ऊर्ध्वराजी
ūrdhvarājī |
ऊर्ध्वराजयः
ūrdhvarājayaḥ |
Vocativo |
ऊर्ध्वराजे
ūrdhvarāje |
ऊर्ध्वराजी
ūrdhvarājī |
ऊर्ध्वराजयः
ūrdhvarājayaḥ |
Acusativo |
ऊर्ध्वराजिम्
ūrdhvarājim |
ऊर्ध्वराजी
ūrdhvarājī |
ऊर्ध्वराजीः
ūrdhvarājīḥ |
Instrumental |
ऊर्ध्वराज्या
ūrdhvarājyā |
ऊर्ध्वराजिभ्याम्
ūrdhvarājibhyām |
ऊर्ध्वराजिभिः
ūrdhvarājibhiḥ |
Dativo |
ऊर्ध्वराजये
ūrdhvarājaye ऊर्ध्वराज्यै ūrdhvarājyai |
ऊर्ध्वराजिभ्याम्
ūrdhvarājibhyām |
ऊर्ध्वराजिभ्यः
ūrdhvarājibhyaḥ |
Ablativo |
ऊर्ध्वराजेः
ūrdhvarājeḥ ऊर्ध्वराज्याः ūrdhvarājyāḥ |
ऊर्ध्वराजिभ्याम्
ūrdhvarājibhyām |
ऊर्ध्वराजिभ्यः
ūrdhvarājibhyaḥ |
Genitivo |
ऊर्ध्वराजेः
ūrdhvarājeḥ ऊर्ध्वराज्याः ūrdhvarājyāḥ |
ऊर्ध्वराज्योः
ūrdhvarājyoḥ |
ऊर्ध्वराजीनाम्
ūrdhvarājīnām |
Locativo |
ऊर्ध्वराजौ
ūrdhvarājau ऊर्ध्वराज्याम् ūrdhvarājyām |
ऊर्ध्वराज्योः
ūrdhvarājyoḥ |
ऊर्ध्वराजिषु
ūrdhvarājiṣu |