| Singular | Dual | Plural |
Nominativo |
ऊर्ध्ववाक्
ūrdhvavāk
|
ऊर्ध्ववाचौ
ūrdhvavācau
|
ऊर्ध्ववाचः
ūrdhvavācaḥ
|
Vocativo |
ऊर्ध्ववाक्
ūrdhvavāk
|
ऊर्ध्ववाचौ
ūrdhvavācau
|
ऊर्ध्ववाचः
ūrdhvavācaḥ
|
Acusativo |
ऊर्ध्ववाचम्
ūrdhvavācam
|
ऊर्ध्ववाचौ
ūrdhvavācau
|
ऊर्ध्ववाचः
ūrdhvavācaḥ
|
Instrumental |
ऊर्ध्ववाचा
ūrdhvavācā
|
ऊर्ध्ववाग्भ्याम्
ūrdhvavāgbhyām
|
ऊर्ध्ववाग्भिः
ūrdhvavāgbhiḥ
|
Dativo |
ऊर्ध्ववाचे
ūrdhvavāce
|
ऊर्ध्ववाग्भ्याम्
ūrdhvavāgbhyām
|
ऊर्ध्ववाग्भ्यः
ūrdhvavāgbhyaḥ
|
Ablativo |
ऊर्ध्ववाचः
ūrdhvavācaḥ
|
ऊर्ध्ववाग्भ्याम्
ūrdhvavāgbhyām
|
ऊर्ध्ववाग्भ्यः
ūrdhvavāgbhyaḥ
|
Genitivo |
ऊर्ध्ववाचः
ūrdhvavācaḥ
|
ऊर्ध्ववाचोः
ūrdhvavācoḥ
|
ऊर्ध्ववाचाम्
ūrdhvavācām
|
Locativo |
ऊर्ध्ववाचि
ūrdhvavāci
|
ऊर्ध्ववाचोः
ūrdhvavācoḥ
|
ऊर्ध्ववाक्षु
ūrdhvavākṣu
|