| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वसंहननः
ūrdhvasaṁhananaḥ
|
ऊर्ध्वसंहननौ
ūrdhvasaṁhananau
|
ऊर्ध्वसंहननाः
ūrdhvasaṁhananāḥ
|
Vocativo |
ऊर्ध्वसंहनन
ūrdhvasaṁhanana
|
ऊर्ध्वसंहननौ
ūrdhvasaṁhananau
|
ऊर्ध्वसंहननाः
ūrdhvasaṁhananāḥ
|
Acusativo |
ऊर्ध्वसंहननम्
ūrdhvasaṁhananam
|
ऊर्ध्वसंहननौ
ūrdhvasaṁhananau
|
ऊर्ध्वसंहननान्
ūrdhvasaṁhananān
|
Instrumental |
ऊर्ध्वसंहननेन
ūrdhvasaṁhananena
|
ऊर्ध्वसंहननाभ्याम्
ūrdhvasaṁhananābhyām
|
ऊर्ध्वसंहननैः
ūrdhvasaṁhananaiḥ
|
Dativo |
ऊर्ध्वसंहननाय
ūrdhvasaṁhananāya
|
ऊर्ध्वसंहननाभ्याम्
ūrdhvasaṁhananābhyām
|
ऊर्ध्वसंहननेभ्यः
ūrdhvasaṁhananebhyaḥ
|
Ablativo |
ऊर्ध्वसंहननात्
ūrdhvasaṁhananāt
|
ऊर्ध्वसंहननाभ्याम्
ūrdhvasaṁhananābhyām
|
ऊर्ध्वसंहननेभ्यः
ūrdhvasaṁhananebhyaḥ
|
Genitivo |
ऊर्ध्वसंहननस्य
ūrdhvasaṁhananasya
|
ऊर्ध्वसंहननयोः
ūrdhvasaṁhananayoḥ
|
ऊर्ध्वसंहननानाम्
ūrdhvasaṁhananānām
|
Locativo |
ऊर्ध्वसंहनने
ūrdhvasaṁhanane
|
ऊर्ध्वसंहननयोः
ūrdhvasaṁhananayoḥ
|
ऊर्ध्वसंहननेषु
ūrdhvasaṁhananeṣu
|