Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वसानु
ūrdhvasānu |
ऊर्ध्वसानुनी
ūrdhvasānunī |
ऊर्ध्वसानूनि
ūrdhvasānūni |
Vocativo |
ऊर्ध्वसानो
ūrdhvasāno ऊर्ध्वसानु ūrdhvasānu |
ऊर्ध्वसानुनी
ūrdhvasānunī |
ऊर्ध्वसानूनि
ūrdhvasānūni |
Acusativo |
ऊर्ध्वसानु
ūrdhvasānu |
ऊर्ध्वसानुनी
ūrdhvasānunī |
ऊर्ध्वसानूनि
ūrdhvasānūni |
Instrumental |
ऊर्ध्वसानुना
ūrdhvasānunā |
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām |
ऊर्ध्वसानुभिः
ūrdhvasānubhiḥ |
Dativo |
ऊर्ध्वसानुने
ūrdhvasānune |
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām |
ऊर्ध्वसानुभ्यः
ūrdhvasānubhyaḥ |
Ablativo |
ऊर्ध्वसानुनः
ūrdhvasānunaḥ |
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām |
ऊर्ध्वसानुभ्यः
ūrdhvasānubhyaḥ |
Genitivo |
ऊर्ध्वसानुनः
ūrdhvasānunaḥ |
ऊर्ध्वसानुनोः
ūrdhvasānunoḥ |
ऊर्ध्वसानूनाम्
ūrdhvasānūnām |
Locativo |
ऊर्ध्वसानुनि
ūrdhvasānuni |
ऊर्ध्वसानुनोः
ūrdhvasānunoḥ |
ऊर्ध्वसानुषु
ūrdhvasānuṣu |