| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वका
ūrdhvakā
|
ऊर्ध्वके
ūrdhvake
|
ऊर्ध्वकाः
ūrdhvakāḥ
|
Vocativo |
ऊर्ध्वके
ūrdhvake
|
ऊर्ध्वके
ūrdhvake
|
ऊर्ध्वकाः
ūrdhvakāḥ
|
Acusativo |
ऊर्ध्वकाम्
ūrdhvakām
|
ऊर्ध्वके
ūrdhvake
|
ऊर्ध्वकाः
ūrdhvakāḥ
|
Instrumental |
ऊर्ध्वकया
ūrdhvakayā
|
ऊर्ध्वकाभ्याम्
ūrdhvakābhyām
|
ऊर्ध्वकाभिः
ūrdhvakābhiḥ
|
Dativo |
ऊर्ध्वकायै
ūrdhvakāyai
|
ऊर्ध्वकाभ्याम्
ūrdhvakābhyām
|
ऊर्ध्वकाभ्यः
ūrdhvakābhyaḥ
|
Ablativo |
ऊर्ध्वकायाः
ūrdhvakāyāḥ
|
ऊर्ध्वकाभ्याम्
ūrdhvakābhyām
|
ऊर्ध्वकाभ्यः
ūrdhvakābhyaḥ
|
Genitivo |
ऊर्ध्वकायाः
ūrdhvakāyāḥ
|
ऊर्ध्वकयोः
ūrdhvakayoḥ
|
ऊर्ध्वकानाम्
ūrdhvakānām
|
Locativo |
ऊर्ध्वकायाम्
ūrdhvakāyām
|
ऊर्ध्वकयोः
ūrdhvakayoḥ
|
ऊर्ध्वकासु
ūrdhvakāsu
|