| Singular | Dual | Plural |
| Nominativo |
ऋग्भाष्यम्
ṛgbhāṣyam
|
ऋग्भाष्ये
ṛgbhāṣye
|
ऋग्भाष्याणि
ṛgbhāṣyāṇi
|
| Vocativo |
ऋग्भाष्य
ṛgbhāṣya
|
ऋग्भाष्ये
ṛgbhāṣye
|
ऋग्भाष्याणि
ṛgbhāṣyāṇi
|
| Acusativo |
ऋग्भाष्यम्
ṛgbhāṣyam
|
ऋग्भाष्ये
ṛgbhāṣye
|
ऋग्भाष्याणि
ṛgbhāṣyāṇi
|
| Instrumental |
ऋग्भाष्येण
ṛgbhāṣyeṇa
|
ऋग्भाष्याभ्याम्
ṛgbhāṣyābhyām
|
ऋग्भाष्यैः
ṛgbhāṣyaiḥ
|
| Dativo |
ऋग्भाष्याय
ṛgbhāṣyāya
|
ऋग्भाष्याभ्याम्
ṛgbhāṣyābhyām
|
ऋग्भाष्येभ्यः
ṛgbhāṣyebhyaḥ
|
| Ablativo |
ऋग्भाष्यात्
ṛgbhāṣyāt
|
ऋग्भाष्याभ्याम्
ṛgbhāṣyābhyām
|
ऋग्भाष्येभ्यः
ṛgbhāṣyebhyaḥ
|
| Genitivo |
ऋग्भाष्यस्य
ṛgbhāṣyasya
|
ऋग्भाष्ययोः
ṛgbhāṣyayoḥ
|
ऋग्भाष्याणाम्
ṛgbhāṣyāṇām
|
| Locativo |
ऋग्भाष्ये
ṛgbhāṣye
|
ऋग्भाष्ययोः
ṛgbhāṣyayoḥ
|
ऋग्भाष्येषु
ṛgbhāṣyeṣu
|