| Singular | Dual | Plural | |
| Nominativo |
ऋजीतिः
ṛjītiḥ |
ऋजीती
ṛjītī |
ऋजीतयः
ṛjītayaḥ |
| Vocativo |
ऋजीते
ṛjīte |
ऋजीती
ṛjītī |
ऋजीतयः
ṛjītayaḥ |
| Acusativo |
ऋजीतिम्
ṛjītim |
ऋजीती
ṛjītī |
ऋजीतीः
ṛjītīḥ |
| Instrumental |
ऋजीत्या
ṛjītyā |
ऋजीतिभ्याम्
ṛjītibhyām |
ऋजीतिभिः
ṛjītibhiḥ |
| Dativo |
ऋजीतये
ṛjītaye ऋजीत्यै ṛjītyai |
ऋजीतिभ्याम्
ṛjītibhyām |
ऋजीतिभ्यः
ṛjītibhyaḥ |
| Ablativo |
ऋजीतेः
ṛjīteḥ ऋजीत्याः ṛjītyāḥ |
ऋजीतिभ्याम्
ṛjītibhyām |
ऋजीतिभ्यः
ṛjītibhyaḥ |
| Genitivo |
ऋजीतेः
ṛjīteḥ ऋजीत्याः ṛjītyāḥ |
ऋजीत्योः
ṛjītyoḥ |
ऋजीतीनाम्
ṛjītīnām |
| Locativo |
ऋजीतौ
ṛjītau ऋजीत्याम् ṛjītyām |
ऋजीत्योः
ṛjītyoḥ |
ऋजीतिषु
ṛjītiṣu |