| Singular | Dual | Plural |
| Nominativo |
ऋजुगाथा
ṛjugāthā
|
ऋजुगाथे
ṛjugāthe
|
ऋजुगाथाः
ṛjugāthāḥ
|
| Vocativo |
ऋजुगाथे
ṛjugāthe
|
ऋजुगाथे
ṛjugāthe
|
ऋजुगाथाः
ṛjugāthāḥ
|
| Acusativo |
ऋजुगाथाम्
ṛjugāthām
|
ऋजुगाथे
ṛjugāthe
|
ऋजुगाथाः
ṛjugāthāḥ
|
| Instrumental |
ऋजुगाथया
ṛjugāthayā
|
ऋजुगाथाभ्याम्
ṛjugāthābhyām
|
ऋजुगाथाभिः
ṛjugāthābhiḥ
|
| Dativo |
ऋजुगाथायै
ṛjugāthāyai
|
ऋजुगाथाभ्याम्
ṛjugāthābhyām
|
ऋजुगाथाभ्यः
ṛjugāthābhyaḥ
|
| Ablativo |
ऋजुगाथायाः
ṛjugāthāyāḥ
|
ऋजुगाथाभ्याम्
ṛjugāthābhyām
|
ऋजुगाथाभ्यः
ṛjugāthābhyaḥ
|
| Genitivo |
ऋजुगाथायाः
ṛjugāthāyāḥ
|
ऋजुगाथयोः
ṛjugāthayoḥ
|
ऋजुगाथानाम्
ṛjugāthānām
|
| Locativo |
ऋजुगाथायाम्
ṛjugāthāyām
|
ऋजुगाथयोः
ṛjugāthayoḥ
|
ऋजुगाथासु
ṛjugāthāsu
|