| Singular | Dual | Plural | |
| Nominativo |
ऋणा
ṛṇā |
ऋणे
ṛṇe |
ऋणाः
ṛṇāḥ |
| Vocativo |
ऋणे
ṛṇe |
ऋणे
ṛṇe |
ऋणाः
ṛṇāḥ |
| Acusativo |
ऋणाम्
ṛṇām |
ऋणे
ṛṇe |
ऋणाः
ṛṇāḥ |
| Instrumental |
ऋणया
ṛṇayā |
ऋणाभ्याम्
ṛṇābhyām |
ऋणाभिः
ṛṇābhiḥ |
| Dativo |
ऋणायै
ṛṇāyai |
ऋणाभ्याम्
ṛṇābhyām |
ऋणाभ्यः
ṛṇābhyaḥ |
| Ablativo |
ऋणायाः
ṛṇāyāḥ |
ऋणाभ्याम्
ṛṇābhyām |
ऋणाभ्यः
ṛṇābhyaḥ |
| Genitivo |
ऋणायाः
ṛṇāyāḥ |
ऋणयोः
ṛṇayoḥ |
ऋणानाम्
ṛṇānām |
| Locativo |
ऋणायाम्
ṛṇāyām |
ऋणयोः
ṛṇayoḥ |
ऋणासु
ṛṇāsu |