Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋणकर्त्री ṛṇakartrī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo ऋणकर्त्री ṛṇakartrī
ऋणकर्त्र्यौ ṛṇakartryau
ऋणकर्त्र्यः ṛṇakartryaḥ
Vocativo ऋणकर्त्रि ṛṇakartri
ऋणकर्त्र्यौ ṛṇakartryau
ऋणकर्त्र्यः ṛṇakartryaḥ
Acusativo ऋणकर्त्रीम् ṛṇakartrīm
ऋणकर्त्र्यौ ṛṇakartryau
ऋणकर्त्रीः ṛṇakartrīḥ
Instrumental ऋणकर्त्र्या ṛṇakartryā
ऋणकर्त्रीभ्याम् ṛṇakartrībhyām
ऋणकर्त्रीभिः ṛṇakartrībhiḥ
Dativo ऋणकर्त्र्यै ṛṇakartryai
ऋणकर्त्रीभ्याम् ṛṇakartrībhyām
ऋणकर्त्रीभ्यः ṛṇakartrībhyaḥ
Ablativo ऋणकर्त्र्याः ṛṇakartryāḥ
ऋणकर्त्रीभ्याम् ṛṇakartrībhyām
ऋणकर्त्रीभ्यः ṛṇakartrībhyaḥ
Genitivo ऋणकर्त्र्याः ṛṇakartryāḥ
ऋणकर्त्र्योः ṛṇakartryoḥ
ऋणकर्त्रीणाम् ṛṇakartrīṇām
Locativo ऋणकर्त्र्याम् ṛṇakartryām
ऋणकर्त्र्योः ṛṇakartryoḥ
ऋणकर्त्रीषु ṛṇakartrīṣu