Sanskrit tools

Sanskrit declension


Declension of ऋणकर्त्री ṛṇakartrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋणकर्त्री ṛṇakartrī
ऋणकर्त्र्यौ ṛṇakartryau
ऋणकर्त्र्यः ṛṇakartryaḥ
Vocative ऋणकर्त्रि ṛṇakartri
ऋणकर्त्र्यौ ṛṇakartryau
ऋणकर्त्र्यः ṛṇakartryaḥ
Accusative ऋणकर्त्रीम् ṛṇakartrīm
ऋणकर्त्र्यौ ṛṇakartryau
ऋणकर्त्रीः ṛṇakartrīḥ
Instrumental ऋणकर्त्र्या ṛṇakartryā
ऋणकर्त्रीभ्याम् ṛṇakartrībhyām
ऋणकर्त्रीभिः ṛṇakartrībhiḥ
Dative ऋणकर्त्र्यै ṛṇakartryai
ऋणकर्त्रीभ्याम् ṛṇakartrībhyām
ऋणकर्त्रीभ्यः ṛṇakartrībhyaḥ
Ablative ऋणकर्त्र्याः ṛṇakartryāḥ
ऋणकर्त्रीभ्याम् ṛṇakartrībhyām
ऋणकर्त्रीभ्यः ṛṇakartrībhyaḥ
Genitive ऋणकर्त्र्याः ṛṇakartryāḥ
ऋणकर्त्र्योः ṛṇakartryoḥ
ऋणकर्त्रीणाम् ṛṇakartrīṇām
Locative ऋणकर्त्र्याम् ṛṇakartryām
ऋणकर्त्र्योः ṛṇakartryoḥ
ऋणकर्त्रीषु ṛṇakartrīṣu