| Singular | Dual | Plural |
Nominativo |
ऋणमार्गणः
ṛṇamārgaṇaḥ
|
ऋणमार्गणौ
ṛṇamārgaṇau
|
ऋणमार्गणाः
ṛṇamārgaṇāḥ
|
Vocativo |
ऋणमार्गण
ṛṇamārgaṇa
|
ऋणमार्गणौ
ṛṇamārgaṇau
|
ऋणमार्गणाः
ṛṇamārgaṇāḥ
|
Acusativo |
ऋणमार्गणम्
ṛṇamārgaṇam
|
ऋणमार्गणौ
ṛṇamārgaṇau
|
ऋणमार्गणान्
ṛṇamārgaṇān
|
Instrumental |
ऋणमार्गणेन
ṛṇamārgaṇena
|
ऋणमार्गणाभ्याम्
ṛṇamārgaṇābhyām
|
ऋणमार्गणैः
ṛṇamārgaṇaiḥ
|
Dativo |
ऋणमार्गणाय
ṛṇamārgaṇāya
|
ऋणमार्गणाभ्याम्
ṛṇamārgaṇābhyām
|
ऋणमार्गणेभ्यः
ṛṇamārgaṇebhyaḥ
|
Ablativo |
ऋणमार्गणात्
ṛṇamārgaṇāt
|
ऋणमार्गणाभ्याम्
ṛṇamārgaṇābhyām
|
ऋणमार्गणेभ्यः
ṛṇamārgaṇebhyaḥ
|
Genitivo |
ऋणमार्गणस्य
ṛṇamārgaṇasya
|
ऋणमार्गणयोः
ṛṇamārgaṇayoḥ
|
ऋणमार्गणानाम्
ṛṇamārgaṇānām
|
Locativo |
ऋणमार्गणे
ṛṇamārgaṇe
|
ऋणमार्गणयोः
ṛṇamārgaṇayoḥ
|
ऋणमार्गणेषु
ṛṇamārgaṇeṣu
|