| Singular | Dual | Plural |
Nominativo |
ऋणापनयनम्
ṛṇāpanayanam
|
ऋणापनयने
ṛṇāpanayane
|
ऋणापनयनानि
ṛṇāpanayanāni
|
Vocativo |
ऋणापनयन
ṛṇāpanayana
|
ऋणापनयने
ṛṇāpanayane
|
ऋणापनयनानि
ṛṇāpanayanāni
|
Acusativo |
ऋणापनयनम्
ṛṇāpanayanam
|
ऋणापनयने
ṛṇāpanayane
|
ऋणापनयनानि
ṛṇāpanayanāni
|
Instrumental |
ऋणापनयनेन
ṛṇāpanayanena
|
ऋणापनयनाभ्याम्
ṛṇāpanayanābhyām
|
ऋणापनयनैः
ṛṇāpanayanaiḥ
|
Dativo |
ऋणापनयनाय
ṛṇāpanayanāya
|
ऋणापनयनाभ्याम्
ṛṇāpanayanābhyām
|
ऋणापनयनेभ्यः
ṛṇāpanayanebhyaḥ
|
Ablativo |
ऋणापनयनात्
ṛṇāpanayanāt
|
ऋणापनयनाभ्याम्
ṛṇāpanayanābhyām
|
ऋणापनयनेभ्यः
ṛṇāpanayanebhyaḥ
|
Genitivo |
ऋणापनयनस्य
ṛṇāpanayanasya
|
ऋणापनयनयोः
ṛṇāpanayanayoḥ
|
ऋणापनयनानाम्
ṛṇāpanayanānām
|
Locativo |
ऋणापनयने
ṛṇāpanayane
|
ऋणापनयनयोः
ṛṇāpanayanayoḥ
|
ऋणापनयनेषु
ṛṇāpanayaneṣu
|