Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋश्यक ṛśyaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋश्यकः ṛśyakaḥ
ऋश्यकौ ṛśyakau
ऋश्यकाः ṛśyakāḥ
Vocativo ऋश्यक ṛśyaka
ऋश्यकौ ṛśyakau
ऋश्यकाः ṛśyakāḥ
Acusativo ऋश्यकम् ṛśyakam
ऋश्यकौ ṛśyakau
ऋश्यकान् ṛśyakān
Instrumental ऋश्यकेन ṛśyakena
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकैः ṛśyakaiḥ
Dativo ऋश्यकाय ṛśyakāya
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकेभ्यः ṛśyakebhyaḥ
Ablativo ऋश्यकात् ṛśyakāt
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकेभ्यः ṛśyakebhyaḥ
Genitivo ऋश्यकस्य ṛśyakasya
ऋश्यकयोः ṛśyakayoḥ
ऋश्यकानाम् ṛśyakānām
Locativo ऋश्यके ṛśyake
ऋश्यकयोः ṛśyakayoḥ
ऋश्यकेषु ṛśyakeṣu