| Singular | Dual | Plural |
Nominativo |
ऋषभवती
ṛṣabhavatī
|
ऋषभवत्यौ
ṛṣabhavatyau
|
ऋषभवत्यः
ṛṣabhavatyaḥ
|
Vocativo |
ऋषभवति
ṛṣabhavati
|
ऋषभवत्यौ
ṛṣabhavatyau
|
ऋषभवत्यः
ṛṣabhavatyaḥ
|
Acusativo |
ऋषभवतीम्
ṛṣabhavatīm
|
ऋषभवत्यौ
ṛṣabhavatyau
|
ऋषभवतीः
ṛṣabhavatīḥ
|
Instrumental |
ऋषभवत्या
ṛṣabhavatyā
|
ऋषभवतीभ्याम्
ṛṣabhavatībhyām
|
ऋषभवतीभिः
ṛṣabhavatībhiḥ
|
Dativo |
ऋषभवत्यै
ṛṣabhavatyai
|
ऋषभवतीभ्याम्
ṛṣabhavatībhyām
|
ऋषभवतीभ्यः
ṛṣabhavatībhyaḥ
|
Ablativo |
ऋषभवत्याः
ṛṣabhavatyāḥ
|
ऋषभवतीभ्याम्
ṛṣabhavatībhyām
|
ऋषभवतीभ्यः
ṛṣabhavatībhyaḥ
|
Genitivo |
ऋषभवत्याः
ṛṣabhavatyāḥ
|
ऋषभवत्योः
ṛṣabhavatyoḥ
|
ऋषभवतीनाम्
ṛṣabhavatīnām
|
Locativo |
ऋषभवत्याम्
ṛṣabhavatyām
|
ऋषभवत्योः
ṛṣabhavatyoḥ
|
ऋषभवतीषु
ṛṣabhavatīṣu
|