Sanskrit tools

Sanskrit declension


Declension of ऋषभवती ṛṣabhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋषभवती ṛṣabhavatī
ऋषभवत्यौ ṛṣabhavatyau
ऋषभवत्यः ṛṣabhavatyaḥ
Vocative ऋषभवति ṛṣabhavati
ऋषभवत्यौ ṛṣabhavatyau
ऋषभवत्यः ṛṣabhavatyaḥ
Accusative ऋषभवतीम् ṛṣabhavatīm
ऋषभवत्यौ ṛṣabhavatyau
ऋषभवतीः ṛṣabhavatīḥ
Instrumental ऋषभवत्या ṛṣabhavatyā
ऋषभवतीभ्याम् ṛṣabhavatībhyām
ऋषभवतीभिः ṛṣabhavatībhiḥ
Dative ऋषभवत्यै ṛṣabhavatyai
ऋषभवतीभ्याम् ṛṣabhavatībhyām
ऋषभवतीभ्यः ṛṣabhavatībhyaḥ
Ablative ऋषभवत्याः ṛṣabhavatyāḥ
ऋषभवतीभ्याम् ṛṣabhavatībhyām
ऋषभवतीभ्यः ṛṣabhavatībhyaḥ
Genitive ऋषभवत्याः ṛṣabhavatyāḥ
ऋषभवत्योः ṛṣabhavatyoḥ
ऋषभवतीनाम् ṛṣabhavatīnām
Locative ऋषभवत्याम् ṛṣabhavatyām
ऋषभवत्योः ṛṣabhavatyoḥ
ऋषभवतीषु ṛṣabhavatīṣu