| Singular | Dual | Plural |
Nominativo |
एकचोदना
ekacodanā
|
एकचोदने
ekacodane
|
एकचोदनाः
ekacodanāḥ
|
Vocativo |
एकचोदने
ekacodane
|
एकचोदने
ekacodane
|
एकचोदनाः
ekacodanāḥ
|
Acusativo |
एकचोदनाम्
ekacodanām
|
एकचोदने
ekacodane
|
एकचोदनाः
ekacodanāḥ
|
Instrumental |
एकचोदनया
ekacodanayā
|
एकचोदनाभ्याम्
ekacodanābhyām
|
एकचोदनाभिः
ekacodanābhiḥ
|
Dativo |
एकचोदनायै
ekacodanāyai
|
एकचोदनाभ्याम्
ekacodanābhyām
|
एकचोदनाभ्यः
ekacodanābhyaḥ
|
Ablativo |
एकचोदनायाः
ekacodanāyāḥ
|
एकचोदनाभ्याम्
ekacodanābhyām
|
एकचोदनाभ्यः
ekacodanābhyaḥ
|
Genitivo |
एकचोदनायाः
ekacodanāyāḥ
|
एकचोदनयोः
ekacodanayoḥ
|
एकचोदनानाम्
ekacodanānām
|
Locativo |
एकचोदनायाम्
ekacodanāyām
|
एकचोदनयोः
ekacodanayoḥ
|
एकचोदनासु
ekacodanāsu
|