Singular | Dual | Plural | |
Nominativo |
एकता
ekatā |
एकते
ekate |
एकताः
ekatāḥ |
Vocativo |
एकते
ekate |
एकते
ekate |
एकताः
ekatāḥ |
Acusativo |
एकताम्
ekatām |
एकते
ekate |
एकताः
ekatāḥ |
Instrumental |
एकतया
ekatayā |
एकताभ्याम्
ekatābhyām |
एकताभिः
ekatābhiḥ |
Dativo |
एकतायै
ekatāyai |
एकताभ्याम्
ekatābhyām |
एकताभ्यः
ekatābhyaḥ |
Ablativo |
एकतायाः
ekatāyāḥ |
एकताभ्याम्
ekatābhyām |
एकताभ्यः
ekatābhyaḥ |
Genitivo |
एकतायाः
ekatāyāḥ |
एकतयोः
ekatayoḥ |
एकतानाम्
ekatānām |
Locativo |
एकतायाम्
ekatāyām |
एकतयोः
ekatayoḥ |
एकतासु
ekatāsu |