Singular | Dual | Plural | |
Nominativo |
एकदुःखाः
ekaduḥkhāḥ |
एकदुःखौ
ekaduḥkhau |
एकदुःखाः
ekaduḥkhāḥ |
Vocativo |
एकदुःखाः
ekaduḥkhāḥ |
एकदुःखौ
ekaduḥkhau |
एकदुःखाः
ekaduḥkhāḥ |
Acusativo |
एकदुःखाम्
ekaduḥkhām |
एकदुःखौ
ekaduḥkhau |
एकदुःखः
ekaduḥkhaḥ |
Instrumental |
एकदुःखा
ekaduḥkhā |
एकदुःखाभ्याम्
ekaduḥkhābhyām |
एकदुःखाभिः
ekaduḥkhābhiḥ |
Dativo |
एकदुःखे
ekaduḥkhe |
एकदुःखाभ्याम्
ekaduḥkhābhyām |
एकदुःखाभ्यः
ekaduḥkhābhyaḥ |
Ablativo |
एकदुःखः
ekaduḥkhaḥ |
एकदुःखाभ्याम्
ekaduḥkhābhyām |
एकदुःखाभ्यः
ekaduḥkhābhyaḥ |
Genitivo |
एकदुःखः
ekaduḥkhaḥ |
एकदुःखोः
ekaduḥkhoḥ |
एकदुःखाम्
ekaduḥkhām |
Locativo |
एकदुःखि
ekaduḥkhi |
एकदुःखोः
ekaduḥkhoḥ |
एकदुःखासु
ekaduḥkhāsu |