| Singular | Dual | Plural |
Nominativo |
एकदुःखम्
ekaduḥkham
|
एकदुःखे
ekaduḥkhe
|
एकदुःखानि
ekaduḥkhāni
|
Vocativo |
एकदुःख
ekaduḥkha
|
एकदुःखे
ekaduḥkhe
|
एकदुःखानि
ekaduḥkhāni
|
Acusativo |
एकदुःखम्
ekaduḥkham
|
एकदुःखे
ekaduḥkhe
|
एकदुःखानि
ekaduḥkhāni
|
Instrumental |
एकदुःखेन
ekaduḥkhena
|
एकदुःखाभ्याम्
ekaduḥkhābhyām
|
एकदुःखैः
ekaduḥkhaiḥ
|
Dativo |
एकदुःखाय
ekaduḥkhāya
|
एकदुःखाभ्याम्
ekaduḥkhābhyām
|
एकदुःखेभ्यः
ekaduḥkhebhyaḥ
|
Ablativo |
एकदुःखात्
ekaduḥkhāt
|
एकदुःखाभ्याम्
ekaduḥkhābhyām
|
एकदुःखेभ्यः
ekaduḥkhebhyaḥ
|
Genitivo |
एकदुःखस्य
ekaduḥkhasya
|
एकदुःखयोः
ekaduḥkhayoḥ
|
एकदुःखानाम्
ekaduḥkhānām
|
Locativo |
एकदुःखे
ekaduḥkhe
|
एकदुःखयोः
ekaduḥkhayoḥ
|
एकदुःखेषु
ekaduḥkheṣu
|