| Singular | Dual | Plural |
Nominativo |
एकदुःखसुखः
ekaduḥkhasukhaḥ
|
एकदुःखसुखौ
ekaduḥkhasukhau
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Vocativo |
एकदुःखसुख
ekaduḥkhasukha
|
एकदुःखसुखौ
ekaduḥkhasukhau
|
एकदुःखसुखाः
ekaduḥkhasukhāḥ
|
Acusativo |
एकदुःखसुखम्
ekaduḥkhasukham
|
एकदुःखसुखौ
ekaduḥkhasukhau
|
एकदुःखसुखान्
ekaduḥkhasukhān
|
Instrumental |
एकदुःखसुखेन
ekaduḥkhasukhena
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखैः
ekaduḥkhasukhaiḥ
|
Dativo |
एकदुःखसुखाय
ekaduḥkhasukhāya
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखेभ्यः
ekaduḥkhasukhebhyaḥ
|
Ablativo |
एकदुःखसुखात्
ekaduḥkhasukhāt
|
एकदुःखसुखाभ्याम्
ekaduḥkhasukhābhyām
|
एकदुःखसुखेभ्यः
ekaduḥkhasukhebhyaḥ
|
Genitivo |
एकदुःखसुखस्य
ekaduḥkhasukhasya
|
एकदुःखसुखयोः
ekaduḥkhasukhayoḥ
|
एकदुःखसुखानाम्
ekaduḥkhasukhānām
|
Locativo |
एकदुःखसुखे
ekaduḥkhasukhe
|
एकदुःखसुखयोः
ekaduḥkhasukhayoḥ
|
एकदुःखसुखेषु
ekaduḥkhasukheṣu
|