| Singular | Dual | Plural |
Nominativo |
एकदेवतम्
ekadevatam
|
एकदेवते
ekadevate
|
एकदेवतानि
ekadevatāni
|
Vocativo |
एकदेवत
ekadevata
|
एकदेवते
ekadevate
|
एकदेवतानि
ekadevatāni
|
Acusativo |
एकदेवतम्
ekadevatam
|
एकदेवते
ekadevate
|
एकदेवतानि
ekadevatāni
|
Instrumental |
एकदेवतेन
ekadevatena
|
एकदेवताभ्याम्
ekadevatābhyām
|
एकदेवतैः
ekadevataiḥ
|
Dativo |
एकदेवताय
ekadevatāya
|
एकदेवताभ्याम्
ekadevatābhyām
|
एकदेवतेभ्यः
ekadevatebhyaḥ
|
Ablativo |
एकदेवतात्
ekadevatāt
|
एकदेवताभ्याम्
ekadevatābhyām
|
एकदेवतेभ्यः
ekadevatebhyaḥ
|
Genitivo |
एकदेवतस्य
ekadevatasya
|
एकदेवतयोः
ekadevatayoḥ
|
एकदेवतानाम्
ekadevatānām
|
Locativo |
एकदेवते
ekadevate
|
एकदेवतयोः
ekadevatayoḥ
|
एकदेवतेषु
ekadevateṣu
|