| Singular | Dual | Plural |
Nominativo |
एकदेवत्या
ekadevatyā
|
एकदेवत्ये
ekadevatye
|
एकदेवत्याः
ekadevatyāḥ
|
Vocativo |
एकदेवत्ये
ekadevatye
|
एकदेवत्ये
ekadevatye
|
एकदेवत्याः
ekadevatyāḥ
|
Acusativo |
एकदेवत्याम्
ekadevatyām
|
एकदेवत्ये
ekadevatye
|
एकदेवत्याः
ekadevatyāḥ
|
Instrumental |
एकदेवत्यया
ekadevatyayā
|
एकदेवत्याभ्याम्
ekadevatyābhyām
|
एकदेवत्याभिः
ekadevatyābhiḥ
|
Dativo |
एकदेवत्यायै
ekadevatyāyai
|
एकदेवत्याभ्याम्
ekadevatyābhyām
|
एकदेवत्याभ्यः
ekadevatyābhyaḥ
|
Ablativo |
एकदेवत्यायाः
ekadevatyāyāḥ
|
एकदेवत्याभ्याम्
ekadevatyābhyām
|
एकदेवत्याभ्यः
ekadevatyābhyaḥ
|
Genitivo |
एकदेवत्यायाः
ekadevatyāyāḥ
|
एकदेवत्ययोः
ekadevatyayoḥ
|
एकदेवत्यानाम्
ekadevatyānām
|
Locativo |
एकदेवत्यायाम्
ekadevatyāyām
|
एकदेवत्ययोः
ekadevatyayoḥ
|
एकदेवत्यासु
ekadevatyāsu
|