| Singular | Dual | Plural |
Nominativo |
एकदेशविभावितम्
ekadeśavibhāvitam
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभावितानि
ekadeśavibhāvitāni
|
Vocativo |
एकदेशविभावित
ekadeśavibhāvita
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभावितानि
ekadeśavibhāvitāni
|
Acusativo |
एकदेशविभावितम्
ekadeśavibhāvitam
|
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभावितानि
ekadeśavibhāvitāni
|
Instrumental |
एकदेशविभावितेन
ekadeśavibhāvitena
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभावितैः
ekadeśavibhāvitaiḥ
|
Dativo |
एकदेशविभाविताय
ekadeśavibhāvitāya
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभावितेभ्यः
ekadeśavibhāvitebhyaḥ
|
Ablativo |
एकदेशविभावितात्
ekadeśavibhāvitāt
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभावितेभ्यः
ekadeśavibhāvitebhyaḥ
|
Genitivo |
एकदेशविभावितस्य
ekadeśavibhāvitasya
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितानाम्
ekadeśavibhāvitānām
|
Locativo |
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितेषु
ekadeśavibhāviteṣu
|