| Singular | Dual | Plural |
Nominativo |
एकधर्मिणी
ekadharmiṇī
|
एकधर्मिण्यौ
ekadharmiṇyau
|
एकधर्मिण्यः
ekadharmiṇyaḥ
|
Vocativo |
एकधर्मिणि
ekadharmiṇi
|
एकधर्मिण्यौ
ekadharmiṇyau
|
एकधर्मिण्यः
ekadharmiṇyaḥ
|
Acusativo |
एकधर्मिणीम्
ekadharmiṇīm
|
एकधर्मिण्यौ
ekadharmiṇyau
|
एकधर्मिणीः
ekadharmiṇīḥ
|
Instrumental |
एकधर्मिण्या
ekadharmiṇyā
|
एकधर्मिणीभ्याम्
ekadharmiṇībhyām
|
एकधर्मिणीभिः
ekadharmiṇībhiḥ
|
Dativo |
एकधर्मिण्यै
ekadharmiṇyai
|
एकधर्मिणीभ्याम्
ekadharmiṇībhyām
|
एकधर्मिणीभ्यः
ekadharmiṇībhyaḥ
|
Ablativo |
एकधर्मिण्याः
ekadharmiṇyāḥ
|
एकधर्मिणीभ्याम्
ekadharmiṇībhyām
|
एकधर्मिणीभ्यः
ekadharmiṇībhyaḥ
|
Genitivo |
एकधर्मिण्याः
ekadharmiṇyāḥ
|
एकधर्मिण्योः
ekadharmiṇyoḥ
|
एकधर्मिणीनाम्
ekadharmiṇīnām
|
Locativo |
एकधर्मिण्याम्
ekadharmiṇyām
|
एकधर्मिण्योः
ekadharmiṇyoḥ
|
एकधर्मिणीषु
ekadharmiṇīṣu
|