Sanskrit tools

Sanskrit declension


Declension of एकधर्मिणी ekadharmiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एकधर्मिणी ekadharmiṇī
एकधर्मिण्यौ ekadharmiṇyau
एकधर्मिण्यः ekadharmiṇyaḥ
Vocative एकधर्मिणि ekadharmiṇi
एकधर्मिण्यौ ekadharmiṇyau
एकधर्मिण्यः ekadharmiṇyaḥ
Accusative एकधर्मिणीम् ekadharmiṇīm
एकधर्मिण्यौ ekadharmiṇyau
एकधर्मिणीः ekadharmiṇīḥ
Instrumental एकधर्मिण्या ekadharmiṇyā
एकधर्मिणीभ्याम् ekadharmiṇībhyām
एकधर्मिणीभिः ekadharmiṇībhiḥ
Dative एकधर्मिण्यै ekadharmiṇyai
एकधर्मिणीभ्याम् ekadharmiṇībhyām
एकधर्मिणीभ्यः ekadharmiṇībhyaḥ
Ablative एकधर्मिण्याः ekadharmiṇyāḥ
एकधर्मिणीभ्याम् ekadharmiṇībhyām
एकधर्मिणीभ्यः ekadharmiṇībhyaḥ
Genitive एकधर्मिण्याः ekadharmiṇyāḥ
एकधर्मिण्योः ekadharmiṇyoḥ
एकधर्मिणीनाम् ekadharmiṇīnām
Locative एकधर्मिण्याम् ekadharmiṇyām
एकधर्मिण्योः ekadharmiṇyoḥ
एकधर्मिणीषु ekadharmiṇīṣu