| Singular | Dual | Plural |
Nominative |
एकधर्मिणी
ekadharmiṇī
|
एकधर्मिण्यौ
ekadharmiṇyau
|
एकधर्मिण्यः
ekadharmiṇyaḥ
|
Vocative |
एकधर्मिणि
ekadharmiṇi
|
एकधर्मिण्यौ
ekadharmiṇyau
|
एकधर्मिण्यः
ekadharmiṇyaḥ
|
Accusative |
एकधर्मिणीम्
ekadharmiṇīm
|
एकधर्मिण्यौ
ekadharmiṇyau
|
एकधर्मिणीः
ekadharmiṇīḥ
|
Instrumental |
एकधर्मिण्या
ekadharmiṇyā
|
एकधर्मिणीभ्याम्
ekadharmiṇībhyām
|
एकधर्मिणीभिः
ekadharmiṇībhiḥ
|
Dative |
एकधर्मिण्यै
ekadharmiṇyai
|
एकधर्मिणीभ्याम्
ekadharmiṇībhyām
|
एकधर्मिणीभ्यः
ekadharmiṇībhyaḥ
|
Ablative |
एकधर्मिण्याः
ekadharmiṇyāḥ
|
एकधर्मिणीभ्याम्
ekadharmiṇībhyām
|
एकधर्मिणीभ्यः
ekadharmiṇībhyaḥ
|
Genitive |
एकधर्मिण्याः
ekadharmiṇyāḥ
|
एकधर्मिण्योः
ekadharmiṇyoḥ
|
एकधर्मिणीनाम्
ekadharmiṇīnām
|
Locative |
एकधर्मिण्याम्
ekadharmiṇyām
|
एकधर्मिण्योः
ekadharmiṇyoḥ
|
एकधर्मिणीषु
ekadharmiṇīṣu
|