| Singular | Dual | Plural |
Nominativo |
एकधात्वी
ekadhātvī
|
एकधात्व्यौ
ekadhātvyau
|
एकधात्व्यः
ekadhātvyaḥ
|
Vocativo |
एकधात्वि
ekadhātvi
|
एकधात्व्यौ
ekadhātvyau
|
एकधात्व्यः
ekadhātvyaḥ
|
Acusativo |
एकधात्वीम्
ekadhātvīm
|
एकधात्व्यौ
ekadhātvyau
|
एकधात्वीः
ekadhātvīḥ
|
Instrumental |
एकधात्व्या
ekadhātvyā
|
एकधात्वीभ्याम्
ekadhātvībhyām
|
एकधात्वीभिः
ekadhātvībhiḥ
|
Dativo |
एकधात्व्यै
ekadhātvyai
|
एकधात्वीभ्याम्
ekadhātvībhyām
|
एकधात्वीभ्यः
ekadhātvībhyaḥ
|
Ablativo |
एकधात्व्याः
ekadhātvyāḥ
|
एकधात्वीभ्याम्
ekadhātvībhyām
|
एकधात्वीभ्यः
ekadhātvībhyaḥ
|
Genitivo |
एकधात्व्याः
ekadhātvyāḥ
|
एकधात्व्योः
ekadhātvyoḥ
|
एकधात्वीनाम्
ekadhātvīnām
|
Locativo |
एकधात्व्याम्
ekadhātvyām
|
एकधात्व्योः
ekadhātvyoḥ
|
एकधात्वीषु
ekadhātvīṣu
|