Herramientas de sánscrito

Declinación del sánscrito


Declinación de एकधात्वी ekadhātvī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo एकधात्वी ekadhātvī
एकधात्व्यौ ekadhātvyau
एकधात्व्यः ekadhātvyaḥ
Vocativo एकधात्वि ekadhātvi
एकधात्व्यौ ekadhātvyau
एकधात्व्यः ekadhātvyaḥ
Acusativo एकधात्वीम् ekadhātvīm
एकधात्व्यौ ekadhātvyau
एकधात्वीः ekadhātvīḥ
Instrumental एकधात्व्या ekadhātvyā
एकधात्वीभ्याम् ekadhātvībhyām
एकधात्वीभिः ekadhātvībhiḥ
Dativo एकधात्व्यै ekadhātvyai
एकधात्वीभ्याम् ekadhātvībhyām
एकधात्वीभ्यः ekadhātvībhyaḥ
Ablativo एकधात्व्याः ekadhātvyāḥ
एकधात्वीभ्याम् ekadhātvībhyām
एकधात्वीभ्यः ekadhātvībhyaḥ
Genitivo एकधात्व्याः ekadhātvyāḥ
एकधात्व्योः ekadhātvyoḥ
एकधात्वीनाम् ekadhātvīnām
Locativo एकधात्व्याम् ekadhātvyām
एकधात्व्योः ekadhātvyoḥ
एकधात्वीषु ekadhātvīṣu