| Singular | Dual | Plural |
Nominative |
एकधात्वी
ekadhātvī
|
एकधात्व्यौ
ekadhātvyau
|
एकधात्व्यः
ekadhātvyaḥ
|
Vocative |
एकधात्वि
ekadhātvi
|
एकधात्व्यौ
ekadhātvyau
|
एकधात्व्यः
ekadhātvyaḥ
|
Accusative |
एकधात्वीम्
ekadhātvīm
|
एकधात्व्यौ
ekadhātvyau
|
एकधात्वीः
ekadhātvīḥ
|
Instrumental |
एकधात्व्या
ekadhātvyā
|
एकधात्वीभ्याम्
ekadhātvībhyām
|
एकधात्वीभिः
ekadhātvībhiḥ
|
Dative |
एकधात्व्यै
ekadhātvyai
|
एकधात्वीभ्याम्
ekadhātvībhyām
|
एकधात्वीभ्यः
ekadhātvībhyaḥ
|
Ablative |
एकधात्व्याः
ekadhātvyāḥ
|
एकधात्वीभ्याम्
ekadhātvībhyām
|
एकधात्वीभ्यः
ekadhātvībhyaḥ
|
Genitive |
एकधात्व्याः
ekadhātvyāḥ
|
एकधात्व्योः
ekadhātvyoḥ
|
एकधात्वीनाम्
ekadhātvīnām
|
Locative |
एकधात्व्याम्
ekadhātvyām
|
एकधात्व्योः
ekadhātvyoḥ
|
एकधात्वीषु
ekadhātvīṣu
|