Sanskrit tools

Sanskrit declension


Declension of एकधात्वी ekadhātvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एकधात्वी ekadhātvī
एकधात्व्यौ ekadhātvyau
एकधात्व्यः ekadhātvyaḥ
Vocative एकधात्वि ekadhātvi
एकधात्व्यौ ekadhātvyau
एकधात्व्यः ekadhātvyaḥ
Accusative एकधात्वीम् ekadhātvīm
एकधात्व्यौ ekadhātvyau
एकधात्वीः ekadhātvīḥ
Instrumental एकधात्व्या ekadhātvyā
एकधात्वीभ्याम् ekadhātvībhyām
एकधात्वीभिः ekadhātvībhiḥ
Dative एकधात्व्यै ekadhātvyai
एकधात्वीभ्याम् ekadhātvībhyām
एकधात्वीभ्यः ekadhātvībhyaḥ
Ablative एकधात्व्याः ekadhātvyāḥ
एकधात्वीभ्याम् ekadhātvībhyām
एकधात्वीभ्यः ekadhātvībhyaḥ
Genitive एकधात्व्याः ekadhātvyāḥ
एकधात्व्योः ekadhātvyoḥ
एकधात्वीनाम् ekadhātvīnām
Locative एकधात्व्याम् ekadhātvyām
एकधात्व्योः ekadhātvyoḥ
एकधात्वीषु ekadhātvīṣu