Singular | Dual | Plural | |
Nominativo |
एकनवतः
ekanavataḥ |
एकनवतौ
ekanavatau |
एकनवताः
ekanavatāḥ |
Vocativo |
एकनवत
ekanavata |
एकनवतौ
ekanavatau |
एकनवताः
ekanavatāḥ |
Acusativo |
एकनवतम्
ekanavatam |
एकनवतौ
ekanavatau |
एकनवतान्
ekanavatān |
Instrumental |
एकनवतेन
ekanavatena |
एकनवताभ्याम्
ekanavatābhyām |
एकनवतैः
ekanavataiḥ |
Dativo |
एकनवताय
ekanavatāya |
एकनवताभ्याम्
ekanavatābhyām |
एकनवतेभ्यः
ekanavatebhyaḥ |
Ablativo |
एकनवतात्
ekanavatāt |
एकनवताभ्याम्
ekanavatābhyām |
एकनवतेभ्यः
ekanavatebhyaḥ |
Genitivo |
एकनवतस्य
ekanavatasya |
एकनवतयोः
ekanavatayoḥ |
एकनवतानाम्
ekanavatānām |
Locativo |
एकनवते
ekanavate |
एकनवतयोः
ekanavatayoḥ |
एकनवतेषु
ekanavateṣu |