| Singular | Dual | Plural |
Nominativo |
एकनायकः
ekanāyakaḥ
|
एकनायकौ
ekanāyakau
|
एकनायकाः
ekanāyakāḥ
|
Vocativo |
एकनायक
ekanāyaka
|
एकनायकौ
ekanāyakau
|
एकनायकाः
ekanāyakāḥ
|
Acusativo |
एकनायकम्
ekanāyakam
|
एकनायकौ
ekanāyakau
|
एकनायकान्
ekanāyakān
|
Instrumental |
एकनायकेन
ekanāyakena
|
एकनायकाभ्याम्
ekanāyakābhyām
|
एकनायकैः
ekanāyakaiḥ
|
Dativo |
एकनायकाय
ekanāyakāya
|
एकनायकाभ्याम्
ekanāyakābhyām
|
एकनायकेभ्यः
ekanāyakebhyaḥ
|
Ablativo |
एकनायकात्
ekanāyakāt
|
एकनायकाभ्याम्
ekanāyakābhyām
|
एकनायकेभ्यः
ekanāyakebhyaḥ
|
Genitivo |
एकनायकस्य
ekanāyakasya
|
एकनायकयोः
ekanāyakayoḥ
|
एकनायकानाम्
ekanāyakānām
|
Locativo |
एकनायके
ekanāyake
|
एकनायकयोः
ekanāyakayoḥ
|
एकनायकेषु
ekanāyakeṣu
|