Singular | Dual | Plural | |
Nominativo |
एकपातः
ekapātaḥ |
एकपातौ
ekapātau |
एकपाताः
ekapātāḥ |
Vocativo |
एकपात
ekapāta |
एकपातौ
ekapātau |
एकपाताः
ekapātāḥ |
Acusativo |
एकपातम्
ekapātam |
एकपातौ
ekapātau |
एकपातान्
ekapātān |
Instrumental |
एकपातेन
ekapātena |
एकपाताभ्याम्
ekapātābhyām |
एकपातैः
ekapātaiḥ |
Dativo |
एकपाताय
ekapātāya |
एकपाताभ्याम्
ekapātābhyām |
एकपातेभ्यः
ekapātebhyaḥ |
Ablativo |
एकपातात्
ekapātāt |
एकपाताभ्याम्
ekapātābhyām |
एकपातेभ्यः
ekapātebhyaḥ |
Genitivo |
एकपातस्य
ekapātasya |
एकपातयोः
ekapātayoḥ |
एकपातानाम्
ekapātānām |
Locativo |
एकपाते
ekapāte |
एकपातयोः
ekapātayoḥ |
एकपातेषु
ekapāteṣu |