Singular | Dual | Plural | |
Nominativo |
एकपातम्
ekapātam |
एकपाते
ekapāte |
एकपातानि
ekapātāni |
Vocativo |
एकपात
ekapāta |
एकपाते
ekapāte |
एकपातानि
ekapātāni |
Acusativo |
एकपातम्
ekapātam |
एकपाते
ekapāte |
एकपातानि
ekapātāni |
Instrumental |
एकपातेन
ekapātena |
एकपाताभ्याम्
ekapātābhyām |
एकपातैः
ekapātaiḥ |
Dativo |
एकपाताय
ekapātāya |
एकपाताभ्याम्
ekapātābhyām |
एकपातेभ्यः
ekapātebhyaḥ |
Ablativo |
एकपातात्
ekapātāt |
एकपाताभ्याम्
ekapātābhyām |
एकपातेभ्यः
ekapātebhyaḥ |
Genitivo |
एकपातस्य
ekapātasya |
एकपातयोः
ekapātayoḥ |
एकपातानाम्
ekapātānām |
Locativo |
एकपाते
ekapāte |
एकपातयोः
ekapātayoḥ |
एकपातेषु
ekapāteṣu |