Singular | Dual | Plural | |
Nominativo |
एकपादः
ekapādaḥ |
एकपादौ
ekapādau |
एकपादाः
ekapādāḥ |
Vocativo |
एकपाद
ekapāda |
एकपादौ
ekapādau |
एकपादाः
ekapādāḥ |
Acusativo |
एकपादम्
ekapādam |
एकपादौ
ekapādau |
एकपादान्
ekapādān |
Instrumental |
एकपादेन
ekapādena |
एकपादाभ्याम्
ekapādābhyām |
एकपादैः
ekapādaiḥ |
Dativo |
एकपादाय
ekapādāya |
एकपादाभ्याम्
ekapādābhyām |
एकपादेभ्यः
ekapādebhyaḥ |
Ablativo |
एकपादात्
ekapādāt |
एकपादाभ्याम्
ekapādābhyām |
एकपादेभ्यः
ekapādebhyaḥ |
Genitivo |
एकपादस्य
ekapādasya |
एकपादयोः
ekapādayoḥ |
एकपादानाम्
ekapādānām |
Locativo |
एकपादे
ekapāde |
एकपादयोः
ekapādayoḥ |
एकपादेषु
ekapādeṣu |