| Singular | Dual | Plural |
Nominativo |
एकपुत्रकः
ekaputrakaḥ
|
एकपुत्रकौ
ekaputrakau
|
एकपुत्रकाः
ekaputrakāḥ
|
Vocativo |
एकपुत्रक
ekaputraka
|
एकपुत्रकौ
ekaputrakau
|
एकपुत्रकाः
ekaputrakāḥ
|
Acusativo |
एकपुत्रकम्
ekaputrakam
|
एकपुत्रकौ
ekaputrakau
|
एकपुत्रकान्
ekaputrakān
|
Instrumental |
एकपुत्रकेण
ekaputrakeṇa
|
एकपुत्रकाभ्याम्
ekaputrakābhyām
|
एकपुत्रकैः
ekaputrakaiḥ
|
Dativo |
एकपुत्रकाय
ekaputrakāya
|
एकपुत्रकाभ्याम्
ekaputrakābhyām
|
एकपुत्रकेभ्यः
ekaputrakebhyaḥ
|
Ablativo |
एकपुत्रकात्
ekaputrakāt
|
एकपुत्रकाभ्याम्
ekaputrakābhyām
|
एकपुत्रकेभ्यः
ekaputrakebhyaḥ
|
Genitivo |
एकपुत्रकस्य
ekaputrakasya
|
एकपुत्रकयोः
ekaputrakayoḥ
|
एकपुत्रकाणाम्
ekaputrakāṇām
|
Locativo |
एकपुत्रके
ekaputrake
|
एकपुत्रकयोः
ekaputrakayoḥ
|
एकपुत्रकेषु
ekaputrakeṣu
|