| Singular | Dual | Plural |
Nominativo |
एकप्रकारः
ekaprakāraḥ
|
एकप्रकारौ
ekaprakārau
|
एकप्रकाराः
ekaprakārāḥ
|
Vocativo |
एकप्रकार
ekaprakāra
|
एकप्रकारौ
ekaprakārau
|
एकप्रकाराः
ekaprakārāḥ
|
Acusativo |
एकप्रकारम्
ekaprakāram
|
एकप्रकारौ
ekaprakārau
|
एकप्रकारान्
ekaprakārān
|
Instrumental |
एकप्रकारेण
ekaprakāreṇa
|
एकप्रकाराभ्याम्
ekaprakārābhyām
|
एकप्रकारैः
ekaprakāraiḥ
|
Dativo |
एकप्रकाराय
ekaprakārāya
|
एकप्रकाराभ्याम्
ekaprakārābhyām
|
एकप्रकारेभ्यः
ekaprakārebhyaḥ
|
Ablativo |
एकप्रकारात्
ekaprakārāt
|
एकप्रकाराभ्याम्
ekaprakārābhyām
|
एकप्रकारेभ्यः
ekaprakārebhyaḥ
|
Genitivo |
एकप्रकारस्य
ekaprakārasya
|
एकप्रकारयोः
ekaprakārayoḥ
|
एकप्रकाराणाम्
ekaprakārāṇām
|
Locativo |
एकप्रकारे
ekaprakāre
|
एकप्रकारयोः
ekaprakārayoḥ
|
एकप्रकारेषु
ekaprakāreṣu
|