| Singular | Dual | Plural |
Nominativo |
एकप्रकारा
ekaprakārā
|
एकप्रकारे
ekaprakāre
|
एकप्रकाराः
ekaprakārāḥ
|
Vocativo |
एकप्रकारे
ekaprakāre
|
एकप्रकारे
ekaprakāre
|
एकप्रकाराः
ekaprakārāḥ
|
Acusativo |
एकप्रकाराम्
ekaprakārām
|
एकप्रकारे
ekaprakāre
|
एकप्रकाराः
ekaprakārāḥ
|
Instrumental |
एकप्रकारया
ekaprakārayā
|
एकप्रकाराभ्याम्
ekaprakārābhyām
|
एकप्रकाराभिः
ekaprakārābhiḥ
|
Dativo |
एकप्रकारायै
ekaprakārāyai
|
एकप्रकाराभ्याम्
ekaprakārābhyām
|
एकप्रकाराभ्यः
ekaprakārābhyaḥ
|
Ablativo |
एकप्रकारायाः
ekaprakārāyāḥ
|
एकप्रकाराभ्याम्
ekaprakārābhyām
|
एकप्रकाराभ्यः
ekaprakārābhyaḥ
|
Genitivo |
एकप्रकारायाः
ekaprakārāyāḥ
|
एकप्रकारयोः
ekaprakārayoḥ
|
एकप्रकाराणाम्
ekaprakārāṇām
|
Locativo |
एकप्रकारायाम्
ekaprakārāyām
|
एकप्रकारयोः
ekaprakārayoḥ
|
एकप्रकारासु
ekaprakārāsu
|