| Singular | Dual | Plural |
Nominativo |
एकप्रख्या
ekaprakhyā
|
एकप्रख्ये
ekaprakhye
|
एकप्रख्याः
ekaprakhyāḥ
|
Vocativo |
एकप्रख्ये
ekaprakhye
|
एकप्रख्ये
ekaprakhye
|
एकप्रख्याः
ekaprakhyāḥ
|
Acusativo |
एकप्रख्याम्
ekaprakhyām
|
एकप्रख्ये
ekaprakhye
|
एकप्रख्याः
ekaprakhyāḥ
|
Instrumental |
एकप्रख्यया
ekaprakhyayā
|
एकप्रख्याभ्याम्
ekaprakhyābhyām
|
एकप्रख्याभिः
ekaprakhyābhiḥ
|
Dativo |
एकप्रख्यायै
ekaprakhyāyai
|
एकप्रख्याभ्याम्
ekaprakhyābhyām
|
एकप्रख्याभ्यः
ekaprakhyābhyaḥ
|
Ablativo |
एकप्रख्यायाः
ekaprakhyāyāḥ
|
एकप्रख्याभ्याम्
ekaprakhyābhyām
|
एकप्रख्याभ्यः
ekaprakhyābhyaḥ
|
Genitivo |
एकप्रख्यायाः
ekaprakhyāyāḥ
|
एकप्रख्ययोः
ekaprakhyayoḥ
|
एकप्रख्याणाम्
ekaprakhyāṇām
|
Locativo |
एकप्रख्यायाम्
ekaprakhyāyām
|
एकप्रख्ययोः
ekaprakhyayoḥ
|
एकप्रख्यासु
ekaprakhyāsu
|