| Singular | Dual | Plural |
Nominativo |
एकप्रतिहारम्
ekapratihāram
|
एकप्रतिहारे
ekapratihāre
|
एकप्रतिहाराणि
ekapratihārāṇi
|
Vocativo |
एकप्रतिहार
ekapratihāra
|
एकप्रतिहारे
ekapratihāre
|
एकप्रतिहाराणि
ekapratihārāṇi
|
Acusativo |
एकप्रतिहारम्
ekapratihāram
|
एकप्रतिहारे
ekapratihāre
|
एकप्रतिहाराणि
ekapratihārāṇi
|
Instrumental |
एकप्रतिहारेण
ekapratihāreṇa
|
एकप्रतिहाराभ्याम्
ekapratihārābhyām
|
एकप्रतिहारैः
ekapratihāraiḥ
|
Dativo |
एकप्रतिहाराय
ekapratihārāya
|
एकप्रतिहाराभ्याम्
ekapratihārābhyām
|
एकप्रतिहारेभ्यः
ekapratihārebhyaḥ
|
Ablativo |
एकप्रतिहारात्
ekapratihārāt
|
एकप्रतिहाराभ्याम्
ekapratihārābhyām
|
एकप्रतिहारेभ्यः
ekapratihārebhyaḥ
|
Genitivo |
एकप्रतिहारस्य
ekapratihārasya
|
एकप्रतिहारयोः
ekapratihārayoḥ
|
एकप्रतिहाराणाम्
ekapratihārāṇām
|
Locativo |
एकप्रतिहारे
ekapratihāre
|
एकप्रतिहारयोः
ekapratihārayoḥ
|
एकप्रतिहारेषु
ekapratihāreṣu
|