| Singular | Dual | Plural |
Nominativo |
एकप्राणयोगः
ekaprāṇayogaḥ
|
एकप्राणयोगौ
ekaprāṇayogau
|
एकप्राणयोगाः
ekaprāṇayogāḥ
|
Vocativo |
एकप्राणयोग
ekaprāṇayoga
|
एकप्राणयोगौ
ekaprāṇayogau
|
एकप्राणयोगाः
ekaprāṇayogāḥ
|
Acusativo |
एकप्राणयोगम्
ekaprāṇayogam
|
एकप्राणयोगौ
ekaprāṇayogau
|
एकप्राणयोगान्
ekaprāṇayogān
|
Instrumental |
एकप्राणयोगेन
ekaprāṇayogena
|
एकप्राणयोगाभ्याम्
ekaprāṇayogābhyām
|
एकप्राणयोगैः
ekaprāṇayogaiḥ
|
Dativo |
एकप्राणयोगाय
ekaprāṇayogāya
|
एकप्राणयोगाभ्याम्
ekaprāṇayogābhyām
|
एकप्राणयोगेभ्यः
ekaprāṇayogebhyaḥ
|
Ablativo |
एकप्राणयोगात्
ekaprāṇayogāt
|
एकप्राणयोगाभ्याम्
ekaprāṇayogābhyām
|
एकप्राणयोगेभ्यः
ekaprāṇayogebhyaḥ
|
Genitivo |
एकप्राणयोगस्य
ekaprāṇayogasya
|
एकप्राणयोगयोः
ekaprāṇayogayoḥ
|
एकप्राणयोगानाम्
ekaprāṇayogānām
|
Locativo |
एकप्राणयोगे
ekaprāṇayoge
|
एकप्राणयोगयोः
ekaprāṇayogayoḥ
|
एकप्राणयोगेषु
ekaprāṇayogeṣu
|