| Singular | Dual | Plural |
Nominativo |
एकप्रादेशम्
ekaprādeśam
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशानि
ekaprādeśāni
|
Vocativo |
एकप्रादेश
ekaprādeśa
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशानि
ekaprādeśāni
|
Acusativo |
एकप्रादेशम्
ekaprādeśam
|
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशानि
ekaprādeśāni
|
Instrumental |
एकप्रादेशेन
ekaprādeśena
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशैः
ekaprādeśaiḥ
|
Dativo |
एकप्रादेशाय
ekaprādeśāya
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशेभ्यः
ekaprādeśebhyaḥ
|
Ablativo |
एकप्रादेशात्
ekaprādeśāt
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशेभ्यः
ekaprādeśebhyaḥ
|
Genitivo |
एकप्रादेशस्य
ekaprādeśasya
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशानाम्
ekaprādeśānām
|
Locativo |
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशेषु
ekaprādeśeṣu
|