Singular | Dual | Plural | |
Nominativo |
एकबुद्धिः
ekabuddhiḥ |
एकबुद्धी
ekabuddhī |
एकबुद्धयः
ekabuddhayaḥ |
Vocativo |
एकबुद्धे
ekabuddhe |
एकबुद्धी
ekabuddhī |
एकबुद्धयः
ekabuddhayaḥ |
Acusativo |
एकबुद्धिम्
ekabuddhim |
एकबुद्धी
ekabuddhī |
एकबुद्धीः
ekabuddhīḥ |
Instrumental |
एकबुद्ध्या
ekabuddhyā |
एकबुद्धिभ्याम्
ekabuddhibhyām |
एकबुद्धिभिः
ekabuddhibhiḥ |
Dativo |
एकबुद्धये
ekabuddhaye एकबुद्ध्यै ekabuddhyai |
एकबुद्धिभ्याम्
ekabuddhibhyām |
एकबुद्धिभ्यः
ekabuddhibhyaḥ |
Ablativo |
एकबुद्धेः
ekabuddheḥ एकबुद्ध्याः ekabuddhyāḥ |
एकबुद्धिभ्याम्
ekabuddhibhyām |
एकबुद्धिभ्यः
ekabuddhibhyaḥ |
Genitivo |
एकबुद्धेः
ekabuddheḥ एकबुद्ध्याः ekabuddhyāḥ |
एकबुद्ध्योः
ekabuddhyoḥ |
एकबुद्धीनाम्
ekabuddhīnām |
Locativo |
एकबुद्धौ
ekabuddhau एकबुद्ध्याम् ekabuddhyām |
एकबुद्ध्योः
ekabuddhyoḥ |
एकबुद्धिषु
ekabuddhiṣu |