| Singular | Dual | Plural |
Nominativo |
एकभक्तम्
ekabhaktam
|
एकभक्ते
ekabhakte
|
एकभक्तानि
ekabhaktāni
|
Vocativo |
एकभक्त
ekabhakta
|
एकभक्ते
ekabhakte
|
एकभक्तानि
ekabhaktāni
|
Acusativo |
एकभक्तम्
ekabhaktam
|
एकभक्ते
ekabhakte
|
एकभक्तानि
ekabhaktāni
|
Instrumental |
एकभक्तेन
ekabhaktena
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्तैः
ekabhaktaiḥ
|
Dativo |
एकभक्ताय
ekabhaktāya
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्तेभ्यः
ekabhaktebhyaḥ
|
Ablativo |
एकभक्तात्
ekabhaktāt
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्तेभ्यः
ekabhaktebhyaḥ
|
Genitivo |
एकभक्तस्य
ekabhaktasya
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तानाम्
ekabhaktānām
|
Locativo |
एकभक्ते
ekabhakte
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तेषु
ekabhakteṣu
|