| Singular | Dual | Plural |
Nominativo |
एकभक्तिकः
ekabhaktikaḥ
|
एकभक्तिकौ
ekabhaktikau
|
एकभक्तिकाः
ekabhaktikāḥ
|
Vocativo |
एकभक्तिक
ekabhaktika
|
एकभक्तिकौ
ekabhaktikau
|
एकभक्तिकाः
ekabhaktikāḥ
|
Acusativo |
एकभक्तिकम्
ekabhaktikam
|
एकभक्तिकौ
ekabhaktikau
|
एकभक्तिकान्
ekabhaktikān
|
Instrumental |
एकभक्तिकेन
ekabhaktikena
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकैः
ekabhaktikaiḥ
|
Dativo |
एकभक्तिकाय
ekabhaktikāya
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकेभ्यः
ekabhaktikebhyaḥ
|
Ablativo |
एकभक्तिकात्
ekabhaktikāt
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकेभ्यः
ekabhaktikebhyaḥ
|
Genitivo |
एकभक्तिकस्य
ekabhaktikasya
|
एकभक्तिकयोः
ekabhaktikayoḥ
|
एकभक्तिकानाम्
ekabhaktikānām
|
Locativo |
एकभक्तिके
ekabhaktike
|
एकभक्तिकयोः
ekabhaktikayoḥ
|
एकभक्तिकेषु
ekabhaktikeṣu
|