| Singular | Dual | Plural |
Nominativo |
एकरात्रम्
ekarātram
|
एकरात्रे
ekarātre
|
एकरात्राणि
ekarātrāṇi
|
Vocativo |
एकरात्र
ekarātra
|
एकरात्रे
ekarātre
|
एकरात्राणि
ekarātrāṇi
|
Acusativo |
एकरात्रम्
ekarātram
|
एकरात्रे
ekarātre
|
एकरात्राणि
ekarātrāṇi
|
Instrumental |
एकरात्रेण
ekarātreṇa
|
एकरात्राभ्याम्
ekarātrābhyām
|
एकरात्रैः
ekarātraiḥ
|
Dativo |
एकरात्राय
ekarātrāya
|
एकरात्राभ्याम्
ekarātrābhyām
|
एकरात्रेभ्यः
ekarātrebhyaḥ
|
Ablativo |
एकरात्रात्
ekarātrāt
|
एकरात्राभ्याम्
ekarātrābhyām
|
एकरात्रेभ्यः
ekarātrebhyaḥ
|
Genitivo |
एकरात्रस्य
ekarātrasya
|
एकरात्रयोः
ekarātrayoḥ
|
एकरात्राणाम्
ekarātrāṇām
|
Locativo |
एकरात्रे
ekarātre
|
एकरात्रयोः
ekarātrayoḥ
|
एकरात्रेषु
ekarātreṣu
|