| Singular | Dual | Plural |
Nominativo |
एकरात्रिका
ekarātrikā
|
एकरात्रिके
ekarātrike
|
एकरात्रिकाः
ekarātrikāḥ
|
Vocativo |
एकरात्रिके
ekarātrike
|
एकरात्रिके
ekarātrike
|
एकरात्रिकाः
ekarātrikāḥ
|
Acusativo |
एकरात्रिकाम्
ekarātrikām
|
एकरात्रिके
ekarātrike
|
एकरात्रिकाः
ekarātrikāḥ
|
Instrumental |
एकरात्रिकया
ekarātrikayā
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकाभिः
ekarātrikābhiḥ
|
Dativo |
एकरात्रिकायै
ekarātrikāyai
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकाभ्यः
ekarātrikābhyaḥ
|
Ablativo |
एकरात्रिकायाः
ekarātrikāyāḥ
|
एकरात्रिकाभ्याम्
ekarātrikābhyām
|
एकरात्रिकाभ्यः
ekarātrikābhyaḥ
|
Genitivo |
एकरात्रिकायाः
ekarātrikāyāḥ
|
एकरात्रिकयोः
ekarātrikayoḥ
|
एकरात्रिकाणाम्
ekarātrikāṇām
|
Locativo |
एकरात्रिकायाम्
ekarātrikāyām
|
एकरात्रिकयोः
ekarātrikayoḥ
|
एकरात्रिकासु
ekarātrikāsu
|