| Singular | Dual | Plural |
Nominativo |
एकरात्रीणः
ekarātrīṇaḥ
|
एकरात्रीणौ
ekarātrīṇau
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Vocativo |
एकरात्रीण
ekarātrīṇa
|
एकरात्रीणौ
ekarātrīṇau
|
एकरात्रीणाः
ekarātrīṇāḥ
|
Acusativo |
एकरात्रीणम्
ekarātrīṇam
|
एकरात्रीणौ
ekarātrīṇau
|
एकरात्रीणान्
ekarātrīṇān
|
Instrumental |
एकरात्रीणेन
ekarātrīṇena
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणैः
ekarātrīṇaiḥ
|
Dativo |
एकरात्रीणाय
ekarātrīṇāya
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणेभ्यः
ekarātrīṇebhyaḥ
|
Ablativo |
एकरात्रीणात्
ekarātrīṇāt
|
एकरात्रीणाभ्याम्
ekarātrīṇābhyām
|
एकरात्रीणेभ्यः
ekarātrīṇebhyaḥ
|
Genitivo |
एकरात्रीणस्य
ekarātrīṇasya
|
एकरात्रीणयोः
ekarātrīṇayoḥ
|
एकरात्रीणानाम्
ekarātrīṇānām
|
Locativo |
एकरात्रीणे
ekarātrīṇe
|
एकरात्रीणयोः
ekarātrīṇayoḥ
|
एकरात्रीणेषु
ekarātrīṇeṣu
|