| Singular | Dual | Plural |
Nominativo |
एकवक्त्रकः
ekavaktrakaḥ
|
एकवक्त्रकौ
ekavaktrakau
|
एकवक्त्रकाः
ekavaktrakāḥ
|
Vocativo |
एकवक्त्रक
ekavaktraka
|
एकवक्त्रकौ
ekavaktrakau
|
एकवक्त्रकाः
ekavaktrakāḥ
|
Acusativo |
एकवक्त्रकम्
ekavaktrakam
|
एकवक्त्रकौ
ekavaktrakau
|
एकवक्त्रकान्
ekavaktrakān
|
Instrumental |
एकवक्त्रकेण
ekavaktrakeṇa
|
एकवक्त्रकाभ्याम्
ekavaktrakābhyām
|
एकवक्त्रकैः
ekavaktrakaiḥ
|
Dativo |
एकवक्त्रकाय
ekavaktrakāya
|
एकवक्त्रकाभ्याम्
ekavaktrakābhyām
|
एकवक्त्रकेभ्यः
ekavaktrakebhyaḥ
|
Ablativo |
एकवक्त्रकात्
ekavaktrakāt
|
एकवक्त्रकाभ्याम्
ekavaktrakābhyām
|
एकवक्त्रकेभ्यः
ekavaktrakebhyaḥ
|
Genitivo |
एकवक्त्रकस्य
ekavaktrakasya
|
एकवक्त्रकयोः
ekavaktrakayoḥ
|
एकवक्त्रकाणाम्
ekavaktrakāṇām
|
Locativo |
एकवक्त्रके
ekavaktrake
|
एकवक्त्रकयोः
ekavaktrakayoḥ
|
एकवक्त्रकेषु
ekavaktrakeṣu
|