| Singular | Dual | Plural |
Nominativo |
एकवक्त्रका
ekavaktrakā
|
एकवक्त्रके
ekavaktrake
|
एकवक्त्रकाः
ekavaktrakāḥ
|
Vocativo |
एकवक्त्रके
ekavaktrake
|
एकवक्त्रके
ekavaktrake
|
एकवक्त्रकाः
ekavaktrakāḥ
|
Acusativo |
एकवक्त्रकाम्
ekavaktrakām
|
एकवक्त्रके
ekavaktrake
|
एकवक्त्रकाः
ekavaktrakāḥ
|
Instrumental |
एकवक्त्रकया
ekavaktrakayā
|
एकवक्त्रकाभ्याम्
ekavaktrakābhyām
|
एकवक्त्रकाभिः
ekavaktrakābhiḥ
|
Dativo |
एकवक्त्रकायै
ekavaktrakāyai
|
एकवक्त्रकाभ्याम्
ekavaktrakābhyām
|
एकवक्त्रकाभ्यः
ekavaktrakābhyaḥ
|
Ablativo |
एकवक्त्रकायाः
ekavaktrakāyāḥ
|
एकवक्त्रकाभ्याम्
ekavaktrakābhyām
|
एकवक्त्रकाभ्यः
ekavaktrakābhyaḥ
|
Genitivo |
एकवक्त्रकायाः
ekavaktrakāyāḥ
|
एकवक्त्रकयोः
ekavaktrakayoḥ
|
एकवक्त्रकाणाम्
ekavaktrakāṇām
|
Locativo |
एकवक्त्रकायाम्
ekavaktrakāyām
|
एकवक्त्रकयोः
ekavaktrakayoḥ
|
एकवक्त्रकासु
ekavaktrakāsu
|